B 358-16 Anāvṛṣṭiśānti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/16
Title: Anāvṛṣṭiśānti
Dimensions: 24 x 11.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4431
Remarks:
Reel No. B 358-16 Inventory No. 3096
Title Anāvṛṣṭiśānti
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 11.5 cm
Folios 3
Lines per Folio 11
Foliation figures in lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4431
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || athānāvṛṣṭiśāṃtiḥ || ṛgvidhāne ||
achāvadeti sūktaṃ tu vṛṣṭikāmaḥ prayojayet ||
nirāhāraḥ klinnavāsā acireṇa pravarṣati ||
hutvā yutaṃ vaitasīnāṃ kṣīrāktānāṃ hutāśane ||
mahad varṣam avāpnoti sūktenāchāvad eva hi ||
tatraiva ||
āsya dagdhaṃ vigāhyāmbhaḥ prāṅmukhaḥ prayataḥ śuciḥ ||
sūktābhyāṃ tisra etābhyām upatiṣṭhed divākaraṃ || (fol. 1r1–4)
End
oṃ ṛṣyaśṛṅgāya namaḥ ||
vibhāṃḍakasutaḥ śrīmān śāntāpatir akalmaṣaḥ ||
ṛṣyaśṛṅga iti khyāto mahāvarṣaṃ praya[c]chatu ||
uttaranyāsaḥ ||
bhūrbhuvaḥ svar om iti digvimokaḥ ||
meghaśyāmaṃ pītakaiṣeyavāsaṃ
śrīvatsāṅkaṃ kaustubhodbhāsitāṅgaṃ ||
puṇyopetaṃ puṇḍarīkāyatākṣaṃ
viṣnuṃ vaṃde sarvalokaikanāthaṃ || (fol. 3r10–3v2)
Colophon
iti ṛṣyaśṛṅga⟨ṃ⟩vidhānaṃ samāptaṃ || idaṃ pustakaṃ svārthaṃ parārthaṃ ca || (fol. 3v2–3)
Microfilm Details
Reel No. B 358/16
Date of Filming 26-10-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 08-07-2009
Bibliography