B 358-16 Anāvṛṣṭiśānti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/16
Title: Anāvṛṣṭiśānti
Dimensions: 24 x 11.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4431
Remarks:


Reel No. B 358-16 Inventory No. 3096

Title Anāvṛṣṭiśānti

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.5 cm

Folios 3

Lines per Folio 11

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4431

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || athānāvṛṣṭiśāṃtiḥ || ṛgvidhāne ||

achāvadeti sūktaṃ tu vṛṣṭikāmaḥ prayojayet ||

nirāhāraḥ klinnavāsā acireṇa pravarṣati ||

hutvā yutaṃ vaitasīnāṃ kṣīrāktānāṃ hutāśane ||

mahad varṣam avāpnoti sūktenāchāvad eva hi ||

tatraiva ||

āsya dagdhaṃ vigāhyāmbhaḥ prāṅmukhaḥ prayataḥ śuciḥ ||

sūktābhyāṃ tisra etābhyām upatiṣṭhed divākaraṃ || (fol. 1r1–4)

End

oṃ ṛṣyaśṛṅgāya namaḥ ||

vibhāṃḍakasutaḥ śrīmān śāntāpatir akalmaṣaḥ ||

ṛṣyaśṛṅga iti khyāto mahāvarṣaṃ praya[c]chatu ||

uttaranyāsaḥ ||

bhūrbhuvaḥ svar om iti digvimokaḥ ||

meghaśyāmaṃ pītakaiṣeyavāsaṃ

śrīvatsāṅkaṃ kaustubhodbhāsitāṅgaṃ ||

puṇyopetaṃ puṇḍarīkāyatākṣaṃ

viṣnuṃ vaṃde sarvalokaikanāthaṃ || (fol. 3r10–3v2)

Colophon

iti ṛṣyaśṛṅga⟨ṃ⟩vidhānaṃ samāptaṃ || idaṃ pustakaṃ svārthaṃ parārthaṃ ca || (fol. 3v2–3)

Microfilm Details

Reel No. B 358/16

Date of Filming 26-10-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 08-07-2009

Bibliography